Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रादृश (Samskrit Shabdroop - ऐन्द्रादृश)

ऐन्द्रादृश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रादृशःऐन्द्रादृशौऐन्द्रादृशाः
द्वितीया (to)ऐन्द्रादृशम्ऐन्द्रादृशौऐन्द्रादृशान्
तृतीया (by/with/through)ऐन्द्रादृशेनऐन्द्रादृशाभ्याम्ऐन्द्रादृशैः
चतुर्थी (to/for)ऐन्द्रादृशायऐन्द्रादृशाभ्याम्ऐन्द्रादृशेभ्यः
पञ्चमी (from)ऐन्द्रादृशात् / ऐन्द्रादृशाद्ऐन्द्रादृशाभ्याम्ऐन्द्रादृशेभ्यः
षष्ठी (of/'s)ऐन्द्रादृशस्यऐन्द्रादृशयोःऐन्द्रादृशानाम्
सप्तमी (in/on/at/among)ऐन्द्रादृशेऐन्द्रादृशयोःऐन्द्रादृशेषु
सम्बोधनम् (O!)हे ऐन्द्रादृश !हे ऐन्द्रादृशौ !हे ऐन्द्रादृशाः !