Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रायुध (Samskrit Shabdroop - ऐन्द्रायुध)

ऐन्द्रायुध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रायुधःऐन्द्रायुधौऐन्द्रायुधाः
द्वितीया (to)ऐन्द्रायुधम्ऐन्द्रायुधौऐन्द्रायुधान्
तृतीया (by/with/through)ऐन्द्रायुधेनऐन्द्रायुधाभ्याम्ऐन्द्रायुधैः
चतुर्थी (to/for)ऐन्द्रायुधायऐन्द्रायुधाभ्याम्ऐन्द्रायुधेभ्यः
पञ्चमी (from)ऐन्द्रायुधात् / ऐन्द्रायुधाद्ऐन्द्रायुधाभ्याम्ऐन्द्रायुधेभ्यः
षष्ठी (of/'s)ऐन्द्रायुधस्यऐन्द्रायुधयोःऐन्द्रायुधानाम्
सप्तमी (in/on/at/among)ऐन्द्रायुधेऐन्द्रायुधयोःऐन्द्रायुधेषु
सम्बोधनम् (O!)हे ऐन्द्रायुध !हे ऐन्द्रायुधौ !हे ऐन्द्रायुधाः !