Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐन्द्रालिश (Samskrit Shabdroop - ऐन्द्रालिश)

ऐन्द्रालिश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐन्द्रालिशःऐन्द्रालिशौऐन्द्रालिशाः
द्वितीया (to)ऐन्द्रालिशम्ऐन्द्रालिशौऐन्द्रालिशान्
तृतीया (by/with/through)ऐन्द्रालिशेनऐन्द्रालिशाभ्याम्ऐन्द्रालिशैः
चतुर्थी (to/for)ऐन्द्रालिशायऐन्द्रालिशाभ्याम्ऐन्द्रालिशेभ्यः
पञ्चमी (from)ऐन्द्रालिशात् / ऐन्द्रालिशाद्ऐन्द्रालिशाभ्याम्ऐन्द्रालिशेभ्यः
षष्ठी (of/'s)ऐन्द्रालिशस्यऐन्द्रालिशयोःऐन्द्रालिशानाम्
सप्तमी (in/on/at/among)ऐन्द्रालिशेऐन्द्रालिशयोःऐन्द्रालिशेषु
सम्बोधनम् (O!)हे ऐन्द्रालिश !हे ऐन्द्रालिशौ !हे ऐन्द्रालिशाः !