Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐक्य (Samskrit Shabdroop - ऐक्य)

ऐक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐक्यःऐक्यौऐक्याः
द्वितीया (to)ऐक्यम्ऐक्यौऐक्यान्
तृतीया (by/with/through)ऐक्येनऐक्याभ्याम्ऐक्यैः
चतुर्थी (to/for)ऐक्यायऐक्याभ्याम्ऐक्येभ्यः
पञ्चमी (from)ऐक्यात् / ऐक्याद्ऐक्याभ्याम्ऐक्येभ्यः
षष्ठी (of/'s)ऐक्यस्यऐक्ययोःऐक्यानाम्
सप्तमी (in/on/at/among)ऐक्येऐक्ययोःऐक्येषु
सम्बोधनम् (O!)हे ऐक्य !हे ऐक्यौ !हे ऐक्याः !