#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐक्य (Samskrit Shabdroop - ऐक्य)

ऐक्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐक्यः

ऐक्यौ

ऐक्याः

द्वितीया

ऐक्यम्

ऐक्यौ

ऐक्यान्

तृतीया

ऐक्येन

ऐक्याभ्याम्

ऐक्यैः

चतुर्थी

ऐक्याय

ऐक्याभ्याम्

ऐक्येभ्यः

पञ्चमी

ऐक्यात् / ऐक्याद्

ऐक्याभ्याम्

ऐक्येभ्यः

षष्ठी

ऐक्यस्य

ऐक्ययोः

ऐक्यानाम्

सप्तमी

ऐक्ये

ऐक्ययोः

ऐक्येषु

सम्बोधनम्

हे ऐक्य !

हे ऐक्यौ !

हे ऐक्याः !