संस्कृत शब्दरूप - ऐकीय (Samskrit Shabdroop - ऐकीय)
ऐकीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऐकीयः | ऐकीयौ | ऐकीयाः |
द्वितीया (to) | ऐकीयम् | ऐकीयौ | ऐकीयान् |
तृतीया (by/with/through) | ऐकीयेन | ऐकीयाभ्याम् | ऐकीयैः |
चतुर्थी (to/for) | ऐकीयाय | ऐकीयाभ्याम् | ऐकीयेभ्यः |
पञ्चमी (from) | ऐकीयात् / ऐकीयाद् | ऐकीयाभ्याम् | ऐकीयेभ्यः |
षष्ठी (of/'s) | ऐकीयस्य | ऐकीययोः | ऐकीयानाम् |
सप्तमी (in/on/at/among) | ऐकीये | ऐकीययोः | ऐकीयेषु |
सम्बोधनम् (O!) | हे ऐकीय ! | हे ऐकीयौ ! | हे ऐकीयाः ! |