Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐकीय (Samskrit Shabdroop - ऐकीय)

ऐकीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐकीयःऐकीयौऐकीयाः
द्वितीया (to)ऐकीयम्ऐकीयौऐकीयान्
तृतीया (by/with/through)ऐकीयेनऐकीयाभ्याम्ऐकीयैः
चतुर्थी (to/for)ऐकीयायऐकीयाभ्याम्ऐकीयेभ्यः
पञ्चमी (from)ऐकीयात् / ऐकीयाद्ऐकीयाभ्याम्ऐकीयेभ्यः
षष्ठी (of/'s)ऐकीयस्यऐकीययोःऐकीयानाम्
सप्तमी (in/on/at/among)ऐकीयेऐकीययोःऐकीयेषु
सम्बोधनम् (O!)हे ऐकीय !हे ऐकीयौ !हे ऐकीयाः !