अद्य​ गुरुवासरः।
🕘 ०९:१३:२८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐक्षव (Samskrit Shabdroop - ऐक्षव)

ऐक्षव

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐक्षवःऐक्षवौऐक्षवाः
द्वितीया (to)ऐक्षवम्ऐक्षवौऐक्षवान्
तृतीया (by/with/through)ऐक्षवेणऐक्षवाभ्याम्ऐक्षवैः
चतुर्थी (to/for)ऐक्षवायऐक्षवाभ्याम्ऐक्षवेभ्यः
पञ्चमी (from)ऐक्षवात् / ऐक्षवाद्ऐक्षवाभ्याम्ऐक्षवेभ्यः
षष्ठी (of/'s)ऐक्षवस्यऐक्षवयोःऐक्षवाणाम्
सप्तमी (in/on/at/among)ऐक्षवेऐक्षवयोःऐक्षवेषु
सम्बोधनम् (O!)हे ऐक्षव !हे ऐक्षवौ !हे ऐक्षवाः !