Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐक्ष्वाक (Samskrit Shabdroop - ऐक्ष्वाक)

ऐक्ष्वाक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐक्ष्वाकःऐक्ष्वाकौऐक्ष्वाकाः
द्वितीया (to)ऐक्ष्वाकम्ऐक्ष्वाकौऐक्ष्वाकान्
तृतीया (by/with/through)ऐक्ष्वाकेणऐक्ष्वाकाभ्याम्ऐक्ष्वाकैः
चतुर्थी (to/for)ऐक्ष्वाकायऐक्ष्वाकाभ्याम्ऐक्ष्वाकेभ्यः
पञ्चमी (from)ऐक्ष्वाकात् / ऐक्ष्वाकाद्ऐक्ष्वाकाभ्याम्ऐक्ष्वाकेभ्यः
षष्ठी (of/'s)ऐक्ष्वाकस्यऐक्ष्वाकयोःऐक्ष्वाकाणाम्
सप्तमी (in/on/at/among)ऐक्ष्वाकेऐक्ष्वाकयोःऐक्ष्वाकेषु
सम्बोधनम् (O!)हे ऐक्ष्वाक !हे ऐक्ष्वाकौ !हे ऐक्ष्वाकाः !