संस्कृत शब्दरूप - ऐक्ष्वाक (Samskrit Shabdroop - ऐक्ष्वाक)
ऐक्ष्वाक
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऐक्ष्वाकः | ऐक्ष्वाकौ | ऐक्ष्वाकाः |
द्वितीया (to) | ऐक्ष्वाकम् | ऐक्ष्वाकौ | ऐक्ष्वाकान् |
तृतीया (by/with/through) | ऐक्ष्वाकेण | ऐक्ष्वाकाभ्याम् | ऐक्ष्वाकैः |
चतुर्थी (to/for) | ऐक्ष्वाकाय | ऐक्ष्वाकाभ्याम् | ऐक्ष्वाकेभ्यः |
पञ्चमी (from) | ऐक्ष्वाकात् / ऐक्ष्वाकाद् | ऐक्ष्वाकाभ्याम् | ऐक्ष्वाकेभ्यः |
षष्ठी (of/'s) | ऐक्ष्वाकस्य | ऐक्ष्वाकयोः | ऐक्ष्वाकाणाम् |
सप्तमी (in/on/at/among) | ऐक्ष्वाके | ऐक्ष्वाकयोः | ऐक्ष्वाकेषु |
सम्बोधनम् (O!) | हे ऐक्ष्वाक ! | हे ऐक्ष्वाकौ ! | हे ऐक्ष्वाकाः ! |