Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐज्य (Samskrit Shabdroop - ऐज्य)

ऐज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐज्यःऐज्यौऐज्याः
द्वितीया (to)ऐज्यम्ऐज्यौऐज्यान्
तृतीया (by/with/through)ऐज्येनऐज्याभ्याम्ऐज्यैः
चतुर्थी (to/for)ऐज्यायऐज्याभ्याम्ऐज्येभ्यः
पञ्चमी (from)ऐज्यात् / ऐज्याद्ऐज्याभ्याम्ऐज्येभ्यः
षष्ठी (of/'s)ऐज्यस्यऐज्ययोःऐज्यानाम्
सप्तमी (in/on/at/among)ऐज्येऐज्ययोःऐज्येषु
सम्बोधनम् (O!)हे ऐज्य !हे ऐज्यौ !हे ऐज्याः !