Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐक्षुक (Samskrit Shabdroop - ऐक्षुक)

ऐक्षुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐक्षुकःऐक्षुकौऐक्षुकाः
द्वितीया (to)ऐक्षुकम्ऐक्षुकौऐक्षुकान्
तृतीया (by/with/through)ऐक्षुकेणऐक्षुकाभ्याम्ऐक्षुकैः
चतुर्थी (to/for)ऐक्षुकायऐक्षुकाभ्याम्ऐक्षुकेभ्यः
पञ्चमी (from)ऐक्षुकात् / ऐक्षुकाद्ऐक्षुकाभ्याम्ऐक्षुकेभ्यः
षष्ठी (of/'s)ऐक्षुकस्यऐक्षुकयोःऐक्षुकाणाम्
सप्तमी (in/on/at/among)ऐक्षुकेऐक्षुकयोःऐक्षुकेषु
सम्बोधनम् (O!)हे ऐक्षुक !हे ऐक्षुकौ !हे ऐक्षुकाः !