#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐकसहस्रिक (Samskrit Shabdroop - ऐकसहस्रिक)

ऐकसहस्रिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐकसहस्रिकः

ऐकसहस्रिकौ

ऐकसहस्रिकाः

द्वितीया

ऐकसहस्रिकम्

ऐकसहस्रिकौ

ऐकसहस्रिकान्

तृतीया

ऐकसहस्रिकेण

ऐकसहस्रिकाभ्याम्

ऐकसहस्रिकैः

चतुर्थी

ऐकसहस्रिकाय

ऐकसहस्रिकाभ्याम्

ऐकसहस्रिकेभ्यः

पञ्चमी

ऐकसहस्रिकात् / ऐकसहस्रिकाद्

ऐकसहस्रिकाभ्याम्

ऐकसहस्रिकेभ्यः

षष्ठी

ऐकसहस्रिकस्य

ऐकसहस्रिकयोः

ऐकसहस्रिकाणाम्

सप्तमी

ऐकसहस्रिके

ऐकसहस्रिकयोः

ऐकसहस्रिकेषु

सम्बोधनम्

हे ऐकसहस्रिक !

हे ऐकसहस्रिकौ !

हे ऐकसहस्रिकाः !