Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐकसहस्रिक (Samskrit Shabdroop - ऐकसहस्रिक)

ऐकसहस्रिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐकसहस्रिकःऐकसहस्रिकौऐकसहस्रिकाः
द्वितीया (to)ऐकसहस्रिकम्ऐकसहस्रिकौऐकसहस्रिकान्
तृतीया (by/with/through)ऐकसहस्रिकेणऐकसहस्रिकाभ्याम्ऐकसहस्रिकैः
चतुर्थी (to/for)ऐकसहस्रिकायऐकसहस्रिकाभ्याम्ऐकसहस्रिकेभ्यः
पञ्चमी (from)ऐकसहस्रिकात् / ऐकसहस्रिकाद्ऐकसहस्रिकाभ्याम्ऐकसहस्रिकेभ्यः
षष्ठी (of/'s)ऐकसहस्रिकस्यऐकसहस्रिकयोःऐकसहस्रिकाणाम्
सप्तमी (in/on/at/among)ऐकसहस्रिकेऐकसहस्रिकयोःऐकसहस्रिकेषु
सम्बोधनम् (O!)हे ऐकसहस्रिक !हे ऐकसहस्रिकौ !हे ऐकसहस्रिकाः !