Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऐकशतिक (Samskrit Shabdroop - ऐकशतिक)

ऐकशतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऐकशतिकःऐकशतिकौऐकशतिकाः
द्वितीया (to)ऐकशतिकम्ऐकशतिकौऐकशतिकान्
तृतीया (by/with/through)ऐकशतिकेनऐकशतिकाभ्याम्ऐकशतिकैः
चतुर्थी (to/for)ऐकशतिकायऐकशतिकाभ्याम्ऐकशतिकेभ्यः
पञ्चमी (from)ऐकशतिकात् / ऐकशतिकाद्ऐकशतिकाभ्याम्ऐकशतिकेभ्यः
षष्ठी (of/'s)ऐकशतिकस्यऐकशतिकयोःऐकशतिकानाम्
सप्तमी (in/on/at/among)ऐकशतिकेऐकशतिकयोःऐकशतिकेषु
सम्बोधनम् (O!)हे ऐकशतिक !हे ऐकशतिकौ !हे ऐकशतिकाः !