#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऐकशतिक (Samskrit Shabdroop - ऐकशतिक)

ऐकशतिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऐकशतिकः

ऐकशतिकौ

ऐकशतिकाः

द्वितीया

ऐकशतिकम्

ऐकशतिकौ

ऐकशतिकान्

तृतीया

ऐकशतिकेन

ऐकशतिकाभ्याम्

ऐकशतिकैः

चतुर्थी

ऐकशतिकाय

ऐकशतिकाभ्याम्

ऐकशतिकेभ्यः

पञ्चमी

ऐकशतिकात् / ऐकशतिकाद्

ऐकशतिकाभ्याम्

ऐकशतिकेभ्यः

षष्ठी

ऐकशतिकस्य

ऐकशतिकयोः

ऐकशतिकानाम्

सप्तमी

ऐकशतिके

ऐकशतिकयोः

ऐकशतिकेषु

सम्बोधनम्

हे ऐकशतिक !

हे ऐकशतिकौ !

हे ऐकशतिकाः !