Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अहृदय (Samskrit Shabdroop - अहृदय)

अहृदय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअहृदयःअहृदयौअहृदयाः
द्वितीया (to)अहृदयम्अहृदयौअहृदयान्
तृतीया (by/with/through)अहृदयेनअहृदयाभ्याम्अहृदयैः
चतुर्थी (to/for)अहृदयायअहृदयाभ्याम्अहृदयेभ्यः
पञ्चमी (from)अहृदयात् / अहृदयाद्अहृदयाभ्याम्अहृदयेभ्यः
षष्ठी (of/'s)अहृदयस्यअहृदययोःअहृदयानाम्
सप्तमी (in/on/at/among)अहृदयेअहृदययोःअहृदयेषु
सम्बोधनम् (O!)हे अहृदय !हे अहृदयौ !हे अहृदयाः !