Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अहोरात्र (Samskrit Shabdroop - अहोरात्र)

अहोरात्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअहोरात्रःअहोरात्रौअहोरात्राः
द्वितीया (to)अहोरात्रम्अहोरात्रौअहोरात्रान्
तृतीया (by/with/through)अहोरात्रेणअहोरात्राभ्याम्अहोरात्रैः
चतुर्थी (to/for)अहोरात्रायअहोरात्राभ्याम्अहोरात्रेभ्यः
पञ्चमी (from)अहोरात्रात् / अहोरात्राद्अहोरात्राभ्याम्अहोरात्रेभ्यः
षष्ठी (of/'s)अहोरात्रस्यअहोरात्रयोःअहोरात्राणाम्
सप्तमी (in/on/at/among)अहोरात्रेअहोरात्रयोःअहोरात्रेषु
सम्बोधनम् (O!)हे अहोरात्र !हे अहोरात्रौ !हे अहोरात्राः !