#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अहोरात्र (Samskrit Shabdroop - अहोरात्र)

अहोरात्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अहोरात्रः

अहोरात्रौ

अहोरात्राः

द्वितीया

अहोरात्रम्

अहोरात्रौ

अहोरात्रान्

तृतीया

अहोरात्रेण

अहोरात्राभ्याम्

अहोरात्रैः

चतुर्थी

अहोरात्राय

अहोरात्राभ्याम्

अहोरात्रेभ्यः

पञ्चमी

अहोरात्रात् / अहोरात्राद्

अहोरात्राभ्याम्

अहोरात्रेभ्यः

षष्ठी

अहोरात्रस्य

अहोरात्रयोः

अहोरात्राणाम्

सप्तमी

अहोरात्रे

अहोरात्रयोः

अहोरात्रेषु

सम्बोधनम्

हे अहोरात्र !

हे अहोरात्रौ !

हे अहोरात्राः !