Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अहर्गण (Samskrit Shabdroop - अहर्गण)

अहर्गण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअहर्गणःअहर्गणौअहर्गणाः
द्वितीया (to)अहर्गणम्अहर्गणौअहर्गणान्
तृतीया (by/with/through)अहर्गणेनअहर्गणाभ्याम्अहर्गणैः
चतुर्थी (to/for)अहर्गणायअहर्गणाभ्याम्अहर्गणेभ्यः
पञ्चमी (from)अहर्गणात् / अहर्गणाद्अहर्गणाभ्याम्अहर्गणेभ्यः
षष्ठी (of/'s)अहर्गणस्यअहर्गणयोःअहर्गणानाम्
सप्तमी (in/on/at/among)अहर्गणेअहर्गणयोःअहर्गणेषु
सम्बोधनम् (O!)हे अहर्गण !हे अहर्गणौ !हे अहर्गणाः !