#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अहर्गण (Samskrit Shabdroop - अहर्गण)

अहर्गण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अहर्गणः

अहर्गणौ

अहर्गणाः

द्वितीया

अहर्गणम्

अहर्गणौ

अहर्गणान्

तृतीया

अहर्गणेन

अहर्गणाभ्याम्

अहर्गणैः

चतुर्थी

अहर्गणाय

अहर्गणाभ्याम्

अहर्गणेभ्यः

पञ्चमी

अहर्गणात् / अहर्गणाद्

अहर्गणाभ्याम्

अहर्गणेभ्यः

षष्ठी

अहर्गणस्य

अहर्गणयोः

अहर्गणानाम्

सप्तमी

अहर्गणे

अहर्गणयोः

अहर्गणेषु

सम्बोधनम्

हे अहर्गण !

हे अहर्गणौ !

हे अहर्गणाः !