#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आंजनेय (Samskrit Shabdroop - आंजनेय)

आंजनेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आंजनेयः

आंजनेयौ

आंजनेयाः

द्वितीया

आंजनेयम्

आंजनेयौ

आंजनेयान्

तृतीया

आंजनेयेन

आंजनेयाभ्याम्

आंजनेयैः

चतुर्थी

आंजनेयाय

आंजनेयाभ्याम्

आंजनेयेभ्यः

पञ्चमी

आंजनेयात् / आंजनेयाद्

आंजनेयाभ्याम्

आंजनेयेभ्यः

षष्ठी

आंजनेयस्य

आंजनेययोः

आंजनेयानाम्

सप्तमी

आंजनेये

आंजनेययोः

आंजनेयेषु

सम्बोधनम्

हे आंजनेय !

हे आंजनेयौ !

हे आंजनेयाः !