Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आंजनेय (Samskrit Shabdroop - आंजनेय)

आंजनेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआंजनेयःआंजनेयौआंजनेयाः
द्वितीया (to)आंजनेयम्आंजनेयौआंजनेयान्
तृतीया (by/with/through)आंजनेयेनआंजनेयाभ्याम्आंजनेयैः
चतुर्थी (to/for)आंजनेयायआंजनेयाभ्याम्आंजनेयेभ्यः
पञ्चमी (from)आंजनेयात् / आंजनेयाद्आंजनेयाभ्याम्आंजनेयेभ्यः
षष्ठी (of/'s)आंजनेयस्यआंजनेययोःआंजनेयानाम्
सप्तमी (in/on/at/among)आंजनेयेआंजनेययोःआंजनेयेषु
सम्बोधनम् (O!)हे आंजनेय !हे आंजनेयौ !हे आंजनेयाः !