Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अगुण (Samskrit Shabdroop - अगुण)

अगुण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगुणःअगुणौअगुणाः
द्वितीया (to)अगुणम्अगुणौअगुणान्
तृतीया (by/with/through)अगुणेनअगुणाभ्याम्अगुणैः
चतुर्थी (to/for)अगुणायअगुणाभ्याम्अगुणेभ्यः
पञ्चमी (from)अगुणात् / अगुणाद्अगुणाभ्याम्अगुणेभ्यः
षष्ठी (of/'s)अगुणस्यअगुणयोःअगुणानाम्
सप्तमी (in/on/at/among)अगुणेअगुणयोःअगुणेषु
सम्बोधनम् (O!)हे अगुण!हे अगुणौ!हे अगुणाः!