#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अगितव्य (Samskrit Shabdroop - अगितव्य)

अगितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अगितव्यः

अगितव्यौ

अगितव्याः

द्वितीया

अगितव्यम्

अगितव्यौ

अगितव्यान्

तृतीया

अगितव्येन

अगितव्याभ्याम्

अगितव्यैः

चतुर्थी

अगितव्याय

अगितव्याभ्याम्

अगितव्येभ्यः

पञ्चमी

अगितव्यात् / अगितव्याद्

अगितव्याभ्याम्

अगितव्येभ्यः

षष्ठी

अगितव्यस्य

अगितव्ययोः

अगितव्यानाम्

सप्तमी

अगितव्ये

अगितव्ययोः

अगितव्येषु

सम्बोधनम्

हे अगितव्य!

हे अगितव्यौ!

हे अगितव्याः!