Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अगितव्य (Samskrit Shabdroop - अगितव्य)

अगितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगितव्यःअगितव्यौअगितव्याः
द्वितीया (to)अगितव्यम्अगितव्यौअगितव्यान्
तृतीया (by/with/through)अगितव्येनअगितव्याभ्याम्अगितव्यैः
चतुर्थी (to/for)अगितव्यायअगितव्याभ्याम्अगितव्येभ्यः
पञ्चमी (from)अगितव्यात् / अगितव्याद्अगितव्याभ्याम्अगितव्येभ्यः
षष्ठी (of/'s)अगितव्यस्यअगितव्ययोःअगितव्यानाम्
सप्तमी (in/on/at/among)अगितव्येअगितव्ययोःअगितव्येषु
सम्बोधनम् (O!)हे अगितव्य!हे अगितव्यौ!हे अगितव्याः!