Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्निदत्त (Samskrit Shabdroop - अग्निदत्त)

अग्निदत्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्निदत्तःअग्निदत्तौअग्निदत्ताः
द्वितीया (to)अग्निदत्तम्अग्निदत्तौअग्निदत्तान्
तृतीया (by/with/through)अग्निदत्तेनअग्निदत्ताभ्याम्अग्निदत्तैः
चतुर्थी (to/for)अग्निदत्तायअग्निदत्ताभ्याम्अग्निदत्तेभ्यः
पञ्चमी (from)अग्निदत्तात् / अग्निदत्ताद्अग्निदत्ताभ्याम्अग्निदत्तेभ्यः
षष्ठी (of/'s)अग्निदत्तस्यअग्निदत्तयोःअग्निदत्तानाम्
सप्तमी (in/on/at/among)अग्निदत्तेअग्निदत्तयोःअग्निदत्तेषु
सम्बोधनम् (O!)हे अग्निदत्त!हे अग्निदत्तौ!हे अग्निदत्ताः!