Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्निवेश (Samskrit Shabdroop - अग्निवेश)

अग्निवेश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्निवेशःअग्निवेशौअग्निवेशाः
द्वितीया (to)अग्निवेशम्अग्निवेशौअग्निवेशान्
तृतीया (by/with/through)अग्निवेशेनअग्निवेशाभ्याम्अग्निवेशैः
चतुर्थी (to/for)अग्निवेशायअग्निवेशाभ्याम्अग्निवेशेभ्यः
पञ्चमी (from)अग्निवेशात् / अग्निवेशाद्अग्निवेशाभ्याम्अग्निवेशेभ्यः
षष्ठी (of/'s)अग्निवेशस्यअग्निवेशयोःअग्निवेशानाम्
सप्तमी (in/on/at/among)अग्निवेशेअग्निवेशयोःअग्निवेशेषु
सम्बोधनम् (O!)हे अग्निवेश!हे अग्निवेशौ!हे अग्निवेशाः!