Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - भानु (Samskrit Shabdroop - भानु)

भानु

उकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाभानुःभानूभानवः
द्वितीया (to)भानुम्भानूभानून्
तृतीया (by/with/through)भानुनाभानुभ्याम्भानुभिः
चतुर्थी (to/for)भानवेभानुभ्याम्भानुभ्यः
पञ्चमी (from)भानोःभानुभ्याम्भानुभ्यः
षष्ठी (of/'s)भानोःभान्वोःभानूनाम्
सप्तमी (in/on/at/among)भानौभान्वोःभानुषु
सम्बोधनम् (O!)हे भानो !हे भानू !हे भानवः !