#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अगित (Samskrit Shabdroop - अगित)

अगित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अगितः

अगितौ

अगिताः

द्वितीया

अगितम्

अगितौ

अगितान्

तृतीया

अगितेन

अगिताभ्याम्

अगितैः

चतुर्थी

अगिताय

अगिताभ्याम्

अगितेभ्यः

पञ्चमी

अगितात् / अगिताद्

अगिताभ्याम्

अगितेभ्यः

षष्ठी

अगितस्य

अगितयोः

अगितानाम्

सप्तमी

अगिते

अगितयोः

अगितेषु

सम्बोधनम्

हे अगित!

हे अगितौ!

हे अगिताः!