Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अगित (Samskrit Shabdroop - अगित)

अगित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगितःअगितौअगिताः
द्वितीया (to)अगितम्अगितौअगितान्
तृतीया (by/with/through)अगितेनअगिताभ्याम्अगितैः
चतुर्थी (to/for)अगितायअगिताभ्याम्अगितेभ्यः
पञ्चमी (from)अगितात् / अगिताद्अगिताभ्याम्अगितेभ्यः
षष्ठी (of/'s)अगितस्यअगितयोःअगितानाम्
सप्तमी (in/on/at/among)अगितेअगितयोःअगितेषु
सम्बोधनम् (O!)हे अगित!हे अगितौ!हे अगिताः!