notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - अगद (Samskrit Shabdroop - अगद)

अगद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगदःअगदौअगदाः
द्वितीया (to)अगदम्अगदौअगदान्
तृतीया (by/with/through)अगदेनअगदाभ्याम्अगदैः
चतुर्थी (to/for)अगदायअगदाभ्याम्अगदेभ्यः
पञ्चमी (from)अगदात् / अगदाद्अगदाभ्याम्अगदेभ्यः
षष्ठी (of/'s)अगदस्यअगदयोःअगदानाम्
सप्तमी (in/on/at/among)अगदेअगदयोःअगदेषु
सम्बोधनम् (O!)हे अगद!हे अगदौ!हे अगदाः!