#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अगद (Samskrit Shabdroop - अगद)

अगद

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अगदः

अगदौ

अगदाः

द्वितीया

अगदम्

अगदौ

अगदान्

तृतीया

अगदेन

अगदाभ्याम्

अगदैः

चतुर्थी

अगदाय

अगदाभ्याम्

अगदेभ्यः

पञ्चमी

अगदात् / अगदाद्

अगदाभ्याम्

अगदेभ्यः

षष्ठी

अगदस्य

अगदयोः

अगदानाम्

सप्तमी

अगदे

अगदयोः

अगदेषु

सम्बोधनम्

हे अगद!

हे अगदौ!

हे अगदाः!