Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अगनीय (Samskrit Shabdroop - अगनीय)

अगनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगनीयःअगनीयौअगनीयाः
द्वितीया (to)अगनीयम्अगनीयौअगनीयान्
तृतीया (by/with/through)अगनीयेनअगनीयाभ्याम्अगनीयैः
चतुर्थी (to/for)अगनीयायअगनीयाभ्याम्अगनीयेभ्यः
पञ्चमी (from)अगनीयात् / अगनीयाद्अगनीयाभ्याम्अगनीयेभ्यः
षष्ठी (of/'s)अगनीयस्यअगनीययोःअगनीयानाम्
सप्तमी (in/on/at/among)अगनीयेअगनीययोःअगनीयेषु
सम्बोधनम् (O!)हे अगनीय!हे अगनीयौ!हे अगनीयाः!