Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अगज (Samskrit Shabdroop - अगज)

अगज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअगजःअगजौअगजाः
द्वितीया (to)अगजम्अगजौअगजान्
तृतीया (by/with/through)अगजेनअगजाभ्याम्अगजैः
चतुर्थी (to/for)अगजायअगजाभ्याम्अगजेभ्यः
पञ्चमी (from)अगजात् / अगजाद्अगजाभ्याम्अगजेभ्यः
षष्ठी (of/'s)अगजस्यअगजयोःअगजानाम्
सप्तमी (in/on/at/among)अगजेअगजयोःअगजेषु
सम्बोधनम् (O!)हे अगज!हे अगजौ!हे अगजाः!