#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अगज (Samskrit Shabdroop - अगज)

अगज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अगजः

अगजौ

अगजाः

द्वितीया

अगजम्

अगजौ

अगजान्

तृतीया

अगजेन

अगजाभ्याम्

अगजैः

चतुर्थी

अगजाय

अगजाभ्याम्

अगजेभ्यः

पञ्चमी

अगजात् / अगजाद्

अगजाभ्याम्

अगजेभ्यः

षष्ठी

अगजस्य

अगजयोः

अगजानाम्

सप्तमी

अगजे

अगजयोः

अगजेषु

सम्बोधनम्

हे अगज!

हे अगजौ!

हे अगजाः!