#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अद्वैत (Samskrit Shabdroop - अद्वैत)

अद्वैत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अद्वैतः

अद्वैतौ

अद्वैताः

द्वितीया

अद्वैतम्

अद्वैतौ

अद्वैतान्

तृतीया

अद्वैतेन

अद्वैताभ्याम्

अद्वैतैः

चतुर्थी

अद्वैताय

अद्वैताभ्याम्

अद्वैतेभ्यः

पञ्चमी

अद्वैतात् / अद्वैताद्

अद्वैताभ्याम्

अद्वैतेभ्यः

षष्ठी

अद्वैतस्य

अद्वैतयोः

अद्वैतानाम्

सप्तमी

अद्वैते

अद्वैतयोः

अद्वैतेषु

सम्बोधनम्

हे अद्वैत!

हे अद्वैतौ!

हे अद्वैताः!