Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अद्वैत (Samskrit Shabdroop - अद्वैत)

अद्वैत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअद्वैतःअद्वैतौअद्वैताः
द्वितीया (to)अद्वैतम्अद्वैतौअद्वैतान्
तृतीया (by/with/through)अद्वैतेनअद्वैताभ्याम्अद्वैतैः
चतुर्थी (to/for)अद्वैतायअद्वैताभ्याम्अद्वैतेभ्यः
पञ्चमी (from)अद्वैतात् / अद्वैताद्अद्वैताभ्याम्अद्वैतेभ्यः
षष्ठी (of/'s)अद्वैतस्यअद्वैतयोःअद्वैतानाम्
सप्तमी (in/on/at/among)अद्वैतेअद्वैतयोःअद्वैतेषु
सम्बोधनम् (O!)हे अद्वैत!हे अद्वैतौ!हे अद्वैताः!