Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अद्यतन (Samskrit Shabdroop - अद्यतन)

अद्यतन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअद्यतनःअद्यतनौअद्यतनाः
द्वितीया (to)अद्यतनम्अद्यतनौअद्यतनान्
तृतीया (by/with/through)अद्यतनेनअद्यतनाभ्याम्अद्यतनैः
चतुर्थी (to/for)अद्यतनायअद्यतनाभ्याम्अद्यतनेभ्यः
पञ्चमी (from)अद्यतनात् / अद्यतनाद्अद्यतनाभ्याम्अद्यतनेभ्यः
षष्ठी (of/'s)अद्यतनस्यअद्यतनयोःअद्यतनानाम्
सप्तमी (in/on/at/among)अद्यतनेअद्यतनयोःअद्यतनेषु
सम्बोधनम् (O!)हे अद्यतन!हे अद्यतनौ!हे अद्यतनाः!