संस्कृत शब्दरूप - अद्यतन (Samskrit Shabdroop - अद्यतन)
अद्यतन
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अद्यतनः | अद्यतनौ | अद्यतनाः |
द्वितीया (to) | अद्यतनम् | अद्यतनौ | अद्यतनान् |
तृतीया (by/with/through) | अद्यतनेन | अद्यतनाभ्याम् | अद्यतनैः |
चतुर्थी (to/for) | अद्यतनाय | अद्यतनाभ्याम् | अद्यतनेभ्यः |
पञ्चमी (from) | अद्यतनात् / अद्यतनाद् | अद्यतनाभ्याम् | अद्यतनेभ्यः |
षष्ठी (of/'s) | अद्यतनस्य | अद्यतनयोः | अद्यतनानाम् |
सप्तमी (in/on/at/among) | अद्यतने | अद्यतनयोः | अद्यतनेषु |
सम्बोधनम् (O!) | हे अद्यतन! | हे अद्यतनौ! | हे अद्यतनाः! |