#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधःप्रवाह (Samskrit Shabdroop - अधःप्रवाह)

अधःप्रवाह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधःप्रवाहः

अधःप्रवाहौ

अधःप्रवाहाः

द्वितीया

अधःप्रवाहम्

अधःप्रवाहौ

अधःप्रवाहान्

तृतीया

अधःप्रवाहेण

अधःप्रवाहाभ्याम्

अधःप्रवाहैः

चतुर्थी

अधःप्रवाहाय

अधःप्रवाहाभ्याम्

अधःप्रवाहेभ्यः

पञ्चमी

अधःप्रवाहात् / अधःप्रवाहाद्

अधःप्रवाहाभ्याम्

अधःप्रवाहेभ्यः

षष्ठी

अधःप्रवाहस्य

अधःप्रवाहयोः

अधःप्रवाहाणाम्

सप्तमी

अधःप्रवाहे

अधःप्रवाहयोः

अधःप्रवाहेषु

सम्बोधनम्

हे अधःप्रवाह!

हे अधःप्रवाहौ!

हे अधःप्रवाहाः!