अद्य​ मङ्गलवासरः।
🕗 ०८:०४:३१
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधःप्रवाह (Samskrit Shabdroop - अधःप्रवाह)

अधःप्रवाह

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधःप्रवाहःअधःप्रवाहौअधःप्रवाहाः
द्वितीया (to)अधःप्रवाहम्अधःप्रवाहौअधःप्रवाहान्
तृतीया (by/with/through)अधःप्रवाहेणअधःप्रवाहाभ्याम्अधःप्रवाहैः
चतुर्थी (to/for)अधःप्रवाहायअधःप्रवाहाभ्याम्अधःप्रवाहेभ्यः
पञ्चमी (from)अधःप्रवाहात् / अधःप्रवाहाद्अधःप्रवाहाभ्याम्अधःप्रवाहेभ्यः
षष्ठी (of/'s)अधःप्रवाहस्यअधःप्रवाहयोःअधःप्रवाहाणाम्
सप्तमी (in/on/at/among)अधःप्रवाहेअधःप्रवाहयोःअधःप्रवाहेषु
सम्बोधनम् (O!)हे अधःप्रवाह!हे अधःप्रवाहौ!हे अधःप्रवाहाः!