Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्येय (Samskrit Shabdroop - अध्येय)

अध्येय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्येयःअध्येयौअध्येयाः
द्वितीया (to)अध्येयम्अध्येयौअध्येयान्
तृतीया (by/with/through)अध्येयेनअध्येयाभ्याम्अध्येयैः
चतुर्थी (to/for)अध्येयायअध्येयाभ्याम्अध्येयेभ्यः
पञ्चमी (from)अध्येयात् / अध्येयाद्अध्येयाभ्याम्अध्येयेभ्यः
षष्ठी (of/'s)अध्येयस्यअध्येययोःअध्येयानाम्
सप्तमी (in/on/at/among)अध्येयेअध्येययोःअध्येयेषु
सम्बोधनम् (O!)हे अध्येय!हे अध्येयौ!हे अध्येयाः!