संस्कृत शब्दरूप - अध्येय (Samskrit Shabdroop - अध्येय)
अध्येय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अध्येयः | अध्येयौ | अध्येयाः |
द्वितीया (to) | अध्येयम् | अध्येयौ | अध्येयान् |
तृतीया (by/with/through) | अध्येयेन | अध्येयाभ्याम् | अध्येयैः |
चतुर्थी (to/for) | अध्येयाय | अध्येयाभ्याम् | अध्येयेभ्यः |
पञ्चमी (from) | अध्येयात् / अध्येयाद् | अध्येयाभ्याम् | अध्येयेभ्यः |
षष्ठी (of/'s) | अध्येयस्य | अध्येययोः | अध्येयानाम् |
सप्तमी (in/on/at/among) | अध्येये | अध्येययोः | अध्येयेषु |
सम्बोधनम् (O!) | हे अध्येय! | हे अध्येयौ! | हे अध्येयाः! |