संस्कृत शब्दरूप - अध्येतव्य (Samskrit Shabdroop - अध्येतव्य)
अध्येतव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अध्येतव्यः | अध्येतव्यौ | अध्येतव्याः |
द्वितीया (to) | अध्येतव्यम् | अध्येतव्यौ | अध्येतव्यान् |
तृतीया (by/with/through) | अध्येतव्येन | अध्येतव्याभ्याम् | अध्येतव्यैः |
चतुर्थी (to/for) | अध्येतव्याय | अध्येतव्याभ्याम् | अध्येतव्येभ्यः |
पञ्चमी (from) | अध्येतव्यात् / अध्येतव्याद् | अध्येतव्याभ्याम् | अध्येतव्येभ्यः |
षष्ठी (of/'s) | अध्येतव्यस्य | अध्येतव्ययोः | अध्येतव्यानाम् |
सप्तमी (in/on/at/among) | अध्येतव्ये | अध्येतव्ययोः | अध्येतव्येषु |
सम्बोधनम् (O!) | हे अध्येतव्य! | हे अध्येतव्यौ! | हे अध्येतव्याः! |