Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्येतव्य (Samskrit Shabdroop - अध्येतव्य)

अध्येतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्येतव्यःअध्येतव्यौअध्येतव्याः
द्वितीया (to)अध्येतव्यम्अध्येतव्यौअध्येतव्यान्
तृतीया (by/with/through)अध्येतव्येनअध्येतव्याभ्याम्अध्येतव्यैः
चतुर्थी (to/for)अध्येतव्यायअध्येतव्याभ्याम्अध्येतव्येभ्यः
पञ्चमी (from)अध्येतव्यात् / अध्येतव्याद्अध्येतव्याभ्याम्अध्येतव्येभ्यः
षष्ठी (of/'s)अध्येतव्यस्यअध्येतव्ययोःअध्येतव्यानाम्
सप्तमी (in/on/at/among)अध्येतव्येअध्येतव्ययोःअध्येतव्येषु
सम्बोधनम् (O!)हे अध्येतव्य!हे अध्येतव्यौ!हे अध्येतव्याः!