#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्येतव्य (Samskrit Shabdroop - अध्येतव्य)

अध्येतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्येतव्यः

अध्येतव्यौ

अध्येतव्याः

द्वितीया

अध्येतव्यम्

अध्येतव्यौ

अध्येतव्यान्

तृतीया

अध्येतव्येन

अध्येतव्याभ्याम्

अध्येतव्यैः

चतुर्थी

अध्येतव्याय

अध्येतव्याभ्याम्

अध्येतव्येभ्यः

पञ्चमी

अध्येतव्यात् / अध्येतव्याद्

अध्येतव्याभ्याम्

अध्येतव्येभ्यः

षष्ठी

अध्येतव्यस्य

अध्येतव्ययोः

अध्येतव्यानाम्

सप्तमी

अध्येतव्ये

अध्येतव्ययोः

अध्येतव्येषु

सम्बोधनम्

हे अध्येतव्य!

हे अध्येतव्यौ!

हे अध्येतव्याः!