#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्वन्य (Samskrit Shabdroop - अध्वन्य)

अध्वन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्वन्यः

अध्वन्यौ

अध्वन्याः

द्वितीया

अध्वन्यम्

अध्वन्यौ

अध्वन्यान्

तृतीया

अध्वन्येन

अध्वन्याभ्याम्

अध्वन्यैः

चतुर्थी

अध्वन्याय

अध्वन्याभ्याम्

अध्वन्येभ्यः

पञ्चमी

अध्वन्यात् / अध्वन्याद्

अध्वन्याभ्याम्

अध्वन्येभ्यः

षष्ठी

अध्वन्यस्य

अध्वन्ययोः

अध्वन्यानाम्

सप्तमी

अध्वन्ये

अध्वन्ययोः

अध्वन्येषु

सम्बोधनम्

हे अध्वन्य!

हे अध्वन्यौ!

हे अध्वन्याः!