Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्यायक (Samskrit Shabdroop - अध्यायक)

अध्यायक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्यायकःअध्यायकौअध्यायकाः
द्वितीया (to)अध्यायकम्अध्यायकौअध्यायकान्
तृतीया (by/with/through)अध्यायकेनअध्यायकाभ्याम्अध्यायकैः
चतुर्थी (to/for)अध्यायकायअध्यायकाभ्याम्अध्यायकेभ्यः
पञ्चमी (from)अध्यायकात् / अध्यायकाद्अध्यायकाभ्याम्अध्यायकेभ्यः
षष्ठी (of/'s)अध्यायकस्यअध्यायकयोःअध्यायकानाम्
सप्तमी (in/on/at/among)अध्यायकेअध्यायकयोःअध्यायकेषु
सम्बोधनम् (O!)हे अध्यायक!हे अध्यायकौ!हे अध्यायकाः!