Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्यर्धशत्य (Samskrit Shabdroop - अध्यर्धशत्य)

अध्यर्धशत्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्यर्धशत्यःअध्यर्धशत्यौअध्यर्धशत्याः
द्वितीया (to)अध्यर्धशत्यम्अध्यर्धशत्यौअध्यर्धशत्यान्
तृतीया (by/with/through)अध्यर्धशत्येनअध्यर्धशत्याभ्याम्अध्यर्धशत्यैः
चतुर्थी (to/for)अध्यर्धशत्यायअध्यर्धशत्याभ्याम्अध्यर्धशत्येभ्यः
पञ्चमी (from)अध्यर्धशत्यात् / अध्यर्धशत्याद्अध्यर्धशत्याभ्याम्अध्यर्धशत्येभ्यः
षष्ठी (of/'s)अध्यर्धशत्यस्यअध्यर्धशत्ययोःअध्यर्धशत्यानाम्
सप्तमी (in/on/at/among)अध्यर्धशत्येअध्यर्धशत्ययोःअध्यर्धशत्येषु
सम्बोधनम् (O!)हे अध्यर्धशत्य!हे अध्यर्धशत्यौ!हे अध्यर्धशत्याः!