Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्यर्धशाण्य (Samskrit Shabdroop - अध्यर्धशाण्य)

अध्यर्धशाण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्यर्धशाण्यःअध्यर्धशाण्यौअध्यर्धशाण्याः
द्वितीया (to)अध्यर्धशाण्यम्अध्यर्धशाण्यौअध्यर्धशाण्यान्
तृतीया (by/with/through)अध्यर्धशाण्येनअध्यर्धशाण्याभ्याम्अध्यर्धशाण्यैः
चतुर्थी (to/for)अध्यर्धशाण्यायअध्यर्धशाण्याभ्याम्अध्यर्धशाण्येभ्यः
पञ्चमी (from)अध्यर्धशाण्यात् / अध्यर्धशाण्याद्अध्यर्धशाण्याभ्याम्अध्यर्धशाण्येभ्यः
षष्ठी (of/'s)अध्यर्धशाण्यस्यअध्यर्धशाण्ययोःअध्यर्धशाण्यानाम्
सप्तमी (in/on/at/among)अध्यर्धशाण्येअध्यर्धशाण्ययोःअध्यर्धशाण्येषु
सम्बोधनम् (O!)हे अध्यर्धशाण्य!हे अध्यर्धशाण्यौ!हे अध्यर्धशाण्याः!