#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्यर्धशाण्य (Samskrit Shabdroop - अध्यर्धशाण्य)

अध्यर्धशाण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्यर्धशाण्यः

अध्यर्धशाण्यौ

अध्यर्धशाण्याः

द्वितीया

अध्यर्धशाण्यम्

अध्यर्धशाण्यौ

अध्यर्धशाण्यान्

तृतीया

अध्यर्धशाण्येन

अध्यर्धशाण्याभ्याम्

अध्यर्धशाण्यैः

चतुर्थी

अध्यर्धशाण्याय

अध्यर्धशाण्याभ्याम्

अध्यर्धशाण्येभ्यः

पञ्चमी

अध्यर्धशाण्यात् / अध्यर्धशाण्याद्

अध्यर्धशाण्याभ्याम्

अध्यर्धशाण्येभ्यः

षष्ठी

अध्यर्धशाण्यस्य

अध्यर्धशाण्ययोः

अध्यर्धशाण्यानाम्

सप्तमी

अध्यर्धशाण्ये

अध्यर्धशाण्ययोः

अध्यर्धशाण्येषु

सम्बोधनम्

हे अध्यर्धशाण्य!

हे अध्यर्धशाण्यौ!

हे अध्यर्धशाण्याः!