संस्कृत शब्दरूप - अध्यर्धमाष्य (Samskrit Shabdroop - अध्यर्धमाष्य)
अध्यर्धमाष्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अध्यर्धमाष्यः | अध्यर्धमाष्यौ | अध्यर्धमाष्याः |
द्वितीया (to) | अध्यर्धमाष्यम् | अध्यर्धमाष्यौ | अध्यर्धमाष्यान् |
तृतीया (by/with/through) | अध्यर्धमाष्येण | अध्यर्धमाष्याभ्याम् | अध्यर्धमाष्यैः |
चतुर्थी (to/for) | अध्यर्धमाष्याय | अध्यर्धमाष्याभ्याम् | अध्यर्धमाष्येभ्यः |
पञ्चमी (from) | अध्यर्धमाष्यात् / अध्यर्धमाष्याद् | अध्यर्धमाष्याभ्याम् | अध्यर्धमाष्येभ्यः |
षष्ठी (of/'s) | अध्यर्धमाष्यस्य | अध्यर्धमाष्ययोः | अध्यर्धमाष्याणाम् |
सप्तमी (in/on/at/among) | अध्यर्धमाष्ये | अध्यर्धमाष्ययोः | अध्यर्धमाष्येषु |
सम्बोधनम् (O!) | हे अध्यर्धमाष्य! | हे अध्यर्धमाष्यौ! | हे अध्यर्धमाष्याः! |