#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्यर्धपाद्य (Samskrit Shabdroop - अध्यर्धपाद्य)

अध्यर्धपाद्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्यर्धपाद्यः

अध्यर्धपाद्यौ

अध्यर्धपाद्याः

द्वितीया

अध्यर्धपाद्यम्

अध्यर्धपाद्यौ

अध्यर्धपाद्यान्

तृतीया

अध्यर्धपाद्येन

अध्यर्धपाद्याभ्याम्

अध्यर्धपाद्यैः

चतुर्थी

अध्यर्धपाद्याय

अध्यर्धपाद्याभ्याम्

अध्यर्धपाद्येभ्यः

पञ्चमी

अध्यर्धपाद्यात् / अध्यर्धपाद्याद्

अध्यर्धपाद्याभ्याम्

अध्यर्धपाद्येभ्यः

षष्ठी

अध्यर्धपाद्यस्य

अध्यर्धपाद्ययोः

अध्यर्धपाद्यानाम्

सप्तमी

अध्यर्धपाद्ये

अध्यर्धपाद्ययोः

अध्यर्धपाद्येषु

सम्बोधनम्

हे अध्यर्धपाद्य!

हे अध्यर्धपाद्यौ!

हे अध्यर्धपाद्याः!