Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अध्यर्धपण्य (Samskrit Shabdroop - अध्यर्धपण्य)

अध्यर्धपण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअध्यर्धपण्यःअध्यर्धपण्यौअध्यर्धपण्याः
द्वितीया (to)अध्यर्धपण्यम्अध्यर्धपण्यौअध्यर्धपण्यान्
तृतीया (by/with/through)अध्यर्धपण्येनअध्यर्धपण्याभ्याम्अध्यर्धपण्यैः
चतुर्थी (to/for)अध्यर्धपण्यायअध्यर्धपण्याभ्याम्अध्यर्धपण्येभ्यः
पञ्चमी (from)अध्यर्धपण्यात् / अध्यर्धपण्याद्अध्यर्धपण्याभ्याम्अध्यर्धपण्येभ्यः
षष्ठी (of/'s)अध्यर्धपण्यस्यअध्यर्धपण्ययोःअध्यर्धपण्यानाम्
सप्तमी (in/on/at/among)अध्यर्धपण्येअध्यर्धपण्ययोःअध्यर्धपण्येषु
सम्बोधनम् (O!)हे अध्यर्धपण्य!हे अध्यर्धपण्यौ!हे अध्यर्धपण्याः!