#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अध्याय (Samskrit Shabdroop - अध्याय)

अध्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अध्यायः

अध्यायौ

अध्यायाः

द्वितीया

अध्यायम्

अध्यायौ

अध्यायान्

तृतीया

अध्यायेन

अध्यायाभ्याम्

अध्यायैः

चतुर्थी

अध्यायाय

अध्यायाभ्याम्

अध्यायेभ्यः

पञ्चमी

अध्यायात् / अध्यायाद्

अध्यायाभ्याम्

अध्यायेभ्यः

षष्ठी

अध्यायस्य

अध्याययोः

अध्यायानाम्

सप्तमी

अध्याये

अध्याययोः

अध्यायेषु

सम्बोधनम्

हे अध्याय!

हे अध्यायौ!

हे अध्यायाः!