#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधृत (Samskrit Shabdroop - अधृत)

अधृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधृतः

अधृतौ

अधृताः

द्वितीया

अधृतम्

अधृतौ

अधृतान्

तृतीया

अधृतेन

अधृताभ्याम्

अधृतैः

चतुर्थी

अधृताय

अधृताभ्याम्

अधृतेभ्यः

पञ्चमी

अधृतात् / अधृताद्

अधृताभ्याम्

अधृतेभ्यः

षष्ठी

अधृतस्य

अधृतयोः

अधृतानाम्

सप्तमी

अधृते

अधृतयोः

अधृतेषु

सम्बोधनम्

हे अधृत!

हे अधृतौ!

हे अधृताः!