Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधृत (Samskrit Shabdroop - अधृत)

अधृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधृतःअधृतौअधृताः
द्वितीया (to)अधृतम्अधृतौअधृतान्
तृतीया (by/with/through)अधृतेनअधृताभ्याम्अधृतैः
चतुर्थी (to/for)अधृतायअधृताभ्याम्अधृतेभ्यः
पञ्चमी (from)अधृतात् / अधृताद्अधृताभ्याम्अधृतेभ्यः
षष्ठी (of/'s)अधृतस्यअधृतयोःअधृतानाम्
सप्तमी (in/on/at/among)अधृतेअधृतयोःअधृतेषु
सम्बोधनम् (O!)हे अधृत!हे अधृतौ!हे अधृताः!