Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधोगत (Samskrit Shabdroop - अधोगत)

अधोगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधोगतःअधोगतौअधोगताः
द्वितीया (to)अधोगतम्अधोगतौअधोगतान्
तृतीया (by/with/through)अधोगतेनअधोगताभ्याम्अधोगतैः
चतुर्थी (to/for)अधोगतायअधोगताभ्याम्अधोगतेभ्यः
पञ्चमी (from)अधोगतात् / अधोगताद्अधोगताभ्याम्अधोगतेभ्यः
षष्ठी (of/'s)अधोगतस्यअधोगतयोःअधोगतानाम्
सप्तमी (in/on/at/among)अधोगतेअधोगतयोःअधोगतेषु
सम्बोधनम् (O!)हे अधोगत!हे अधोगतौ!हे अधोगताः!