#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधोगत (Samskrit Shabdroop - अधोगत)

अधोगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधोगतः

अधोगतौ

अधोगताः

द्वितीया

अधोगतम्

अधोगतौ

अधोगतान्

तृतीया

अधोगतेन

अधोगताभ्याम्

अधोगतैः

चतुर्थी

अधोगताय

अधोगताभ्याम्

अधोगतेभ्यः

पञ्चमी

अधोगतात् / अधोगताद्

अधोगताभ्याम्

अधोगतेभ्यः

षष्ठी

अधोगतस्य

अधोगतयोः

अधोगतानाम्

सप्तमी

अधोगते

अधोगतयोः

अधोगतेषु

सम्बोधनम्

हे अधोगत!

हे अधोगतौ!

हे अधोगताः!