#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधीयान (Samskrit Shabdroop - अधीयान)

अधीयान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधीयानः

अधीयानौ

अधीयानाः

द्वितीया

अधीयानम्

अधीयानौ

अधीयानान्

तृतीया

अधीयानेन

अधीयानाभ्याम्

अधीयानैः

चतुर्थी

अधीयानाय

अधीयानाभ्याम्

अधीयानेभ्यः

पञ्चमी

अधीयानात् / अधीयानाद्

अधीयानाभ्याम्

अधीयानेभ्यः

षष्ठी

अधीयानस्य

अधीयानयोः

अधीयानानाम्

सप्तमी

अधीयाने

अधीयानयोः

अधीयानेषु

सम्बोधनम्

हे अधीयान!

हे अधीयानौ!

हे अधीयानाः!