#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधित (Samskrit Shabdroop - अधित)

अधित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधितः

अधितौ

अधिताः

द्वितीया

अधितम्

अधितौ

अधितान्

तृतीया

अधितेन

अधिताभ्याम्

अधितैः

चतुर्थी

अधिताय

अधिताभ्याम्

अधितेभ्यः

पञ्चमी

अधितात् / अधिताद्

अधिताभ्याम्

अधितेभ्यः

षष्ठी

अधितस्य

अधितयोः

अधितानाम्

सप्तमी

अधिते

अधितयोः

अधितेषु

सम्बोधनम्

हे अधित!

हे अधितौ!

हे अधिताः!