Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधिगम (Samskrit Shabdroop - अधिगम)

अधिगम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधिगमःअधिगमौअधिगमाः
द्वितीया (to)अधिगमम्अधिगमौअधिगमान्
तृतीया (by/with/through)अधिगमेनअधिगमाभ्याम्अधिगमैः
चतुर्थी (to/for)अधिगमायअधिगमाभ्याम्अधिगमेभ्यः
पञ्चमी (from)अधिगमात् / अधिगमाद्अधिगमाभ्याम्अधिगमेभ्यः
षष्ठी (of/'s)अधिगमस्यअधिगमयोःअधिगमानाम्
सप्तमी (in/on/at/among)अधिगमेअधिगमयोःअधिगमेषु
सम्बोधनम् (O!)हे अधिगम!हे अधिगमौ!हे अधिगमाः!