#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधिगम (Samskrit Shabdroop - अधिगम)

अधिगम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधिगमः

अधिगमौ

अधिगमाः

द्वितीया

अधिगमम्

अधिगमौ

अधिगमान्

तृतीया

अधिगमेन

अधिगमाभ्याम्

अधिगमैः

चतुर्थी

अधिगमाय

अधिगमाभ्याम्

अधिगमेभ्यः

पञ्चमी

अधिगमात् / अधिगमाद्

अधिगमाभ्याम्

अधिगमेभ्यः

षष्ठी

अधिगमस्य

अधिगमयोः

अधिगमानाम्

सप्तमी

अधिगमे

अधिगमयोः

अधिगमेषु

सम्बोधनम्

हे अधिगम!

हे अधिगमौ!

हे अधिगमाः!