#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधिप (Samskrit Shabdroop - अधिप)

अधिप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधिपः

अधिपौ

अधिपाः

द्वितीया

अधिपम्

अधिपौ

अधिपान्

तृतीया

अधिपेन

अधिपाभ्याम्

अधिपैः

चतुर्थी

अधिपाय

अधिपाभ्याम्

अधिपेभ्यः

पञ्चमी

अधिपात् / अधिपाद्

अधिपाभ्याम्

अधिपेभ्यः

षष्ठी

अधिपस्य

अधिपयोः

अधिपानाम्

सप्तमी

अधिपे

अधिपयोः

अधिपेषु

सम्बोधनम्

हे अधिप!

हे अधिपौ!

हे अधिपाः!