#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधिकार (Samskrit Shabdroop - अधिकार)

अधिकार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधिकारः

अधिकारौ

अधिकाराः

द्वितीया

अधिकारम्

अधिकारौ

अधिकारान्

तृतीया

अधिकारेण

अधिकाराभ्याम्

अधिकारैः

चतुर्थी

अधिकाराय

अधिकाराभ्याम्

अधिकारेभ्यः

पञ्चमी

अधिकारात् / अधिकाराद्

अधिकाराभ्याम्

अधिकारेभ्यः

षष्ठी

अधिकारस्य

अधिकारयोः

अधिकाराणाम्

सप्तमी

अधिकारे

अधिकारयोः

अधिकारेषु

सम्बोधनम्

हे अधिकार!

हे अधिकारौ!

हे अधिकाराः!