Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधिकार (Samskrit Shabdroop - अधिकार)

अधिकार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधिकारःअधिकारौअधिकाराः
द्वितीया (to)अधिकारम्अधिकारौअधिकारान्
तृतीया (by/with/through)अधिकारेणअधिकाराभ्याम्अधिकारैः
चतुर्थी (to/for)अधिकारायअधिकाराभ्याम्अधिकारेभ्यः
पञ्चमी (from)अधिकारात् / अधिकाराद्अधिकाराभ्याम्अधिकारेभ्यः
षष्ठी (of/'s)अधिकारस्यअधिकारयोःअधिकाराणाम्
सप्तमी (in/on/at/among)अधिकारेअधिकारयोःअधिकारेषु
सम्बोधनम् (O!)हे अधिकार!हे अधिकारौ!हे अधिकाराः!