#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधिगत (Samskrit Shabdroop - अधिगत)

अधिगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधिगतः

अधिगतौ

अधिगताः

द्वितीया

अधिगतम्

अधिगतौ

अधिगतान्

तृतीया

अधिगतेन

अधिगताभ्याम्

अधिगतैः

चतुर्थी

अधिगताय

अधिगताभ्याम्

अधिगतेभ्यः

पञ्चमी

अधिगतात् / अधिगताद्

अधिगताभ्याम्

अधिगतेभ्यः

षष्ठी

अधिगतस्य

अधिगतयोः

अधिगतानाम्

सप्तमी

अधिगते

अधिगतयोः

अधिगतेषु

सम्बोधनम्

हे अधिगत!

हे अधिगतौ!

हे अधिगताः!