Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधिक (Samskrit Shabdroop - अधिक)

अधिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधिकःअधिकौअधिकाः
द्वितीया (to)अधिकम्अधिकौअधिकान्
तृतीया (by/with/through)अधिकेनअधिकाभ्याम्अधिकैः
चतुर्थी (to/for)अधिकायअधिकाभ्याम्अधिकेभ्यः
पञ्चमी (from)अधिकात् / अधिकाद्अधिकाभ्याम्अधिकेभ्यः
षष्ठी (of/'s)अधिकस्यअधिकयोःअधिकानाम्
सप्तमी (in/on/at/among)अधिकेअधिकयोःअधिकेषु
सम्बोधनम् (O!)हे अधिक!हे अधिकौ!हे अधिकाः!