#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधर्म (Samskrit Shabdroop - अधर्म)

अधर्म

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधर्मः

अधर्मौ

अधर्माः

द्वितीया

अधर्मम्

अधर्मौ

अधर्मान्

तृतीया

अधर्मेण

अधर्माभ्याम्

अधर्मैः

चतुर्थी

अधर्माय

अधर्माभ्याम्

अधर्मेभ्यः

पञ्चमी

अधर्मात् / अधर्माद्

अधर्माभ्याम्

अधर्मेभ्यः

षष्ठी

अधर्मस्य

अधर्मयोः

अधर्माणाम्

सप्तमी

अधर्मे

अधर्मयोः

अधर्मेषु

सम्बोधनम्

हे अधर्म!

हे अधर्मौ!

हे अधर्माः!