Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधर्म (Samskrit Shabdroop - अधर्म)

अधर्म

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधर्मःअधर्मौअधर्माः
द्वितीया (to)अधर्मम्अधर्मौअधर्मान्
तृतीया (by/with/through)अधर्मेणअधर्माभ्याम्अधर्मैः
चतुर्थी (to/for)अधर्मायअधर्माभ्याम्अधर्मेभ्यः
पञ्चमी (from)अधर्मात् / अधर्माद्अधर्माभ्याम्अधर्मेभ्यः
षष्ठी (of/'s)अधर्मस्यअधर्मयोःअधर्माणाम्
सप्तमी (in/on/at/among)अधर्मेअधर्मयोःअधर्मेषु
सम्बोधनम् (O!)हे अधर्म!हे अधर्मौ!हे अधर्माः!