Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधम (Samskrit Shabdroop - अधम)

अधम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधमःअधमौअधमाः
द्वितीया (to)अधमम्अधमौअधमान्
तृतीया (by/with/through)अधमेनअधमाभ्याम्अधमैः
चतुर्थी (to/for)अधमायअधमाभ्याम्अधमेभ्यः
पञ्चमी (from)अधमात् / अधमाद्अधमाभ्याम्अधमेभ्यः
षष्ठी (of/'s)अधमस्यअधमयोःअधमानाम्
सप्तमी (in/on/at/among)अधमेअधमयोःअधमेषु
सम्बोधनम् (O!)हे अधम!हे अधमौ !हे अधमाः !