संस्कृत शब्दरूप - आकाश (Samskrit Shabdroop - आकाश)

आकाश

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आकाशः

आकाशौ

आकाशाः

द्वितीया

आकाशम्

आकाशौ

आकाशान्

तृतीया

आकाशेन

आकाशाभ्याम्

आकाशैः

चतुर्थी

आकाशाय

आकाशाभ्याम्

आकाशेभ्यः

पञ्चमी

आकाशात् / आकाशाद्

आकाशाभ्याम्

आकाशेभ्यः

षष्ठी

आकाशस्य

आकाशयोः

आकाशानाम्

सप्तमी

आकाशे

आकाशयोः

आकाशेषु

सम्बोधनम्

हे आकाश !

हे आकाशौ !

हे आकाशाः !