संस्कृत शब्दरूप - अधमशाखीय (Samskrit Shabdroop - अधमशाखीय)
अधमशाखीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अधमशाखीयः | अधमशाखीयौ | अधमशाखीयाः |
द्वितीया (to) | अधमशाखीयम् | अधमशाखीयौ | अधमशाखीयान् |
तृतीया (by/with/through) | अधमशाखीयेन | अधमशाखीयाभ्याम् | अधमशाखीयैः |
चतुर्थी (to/for) | अधमशाखीयाय | अधमशाखीयाभ्याम् | अधमशाखीयेभ्यः |
पञ्चमी (from) | अधमशाखीयात् / अधमशाखीयाद् | अधमशाखीयाभ्याम् | अधमशाखीयेभ्यः |
षष्ठी (of/'s) | अधमशाखीयस्य | अधमशाखीययोः | अधमशाखीयानाम् |
सप्तमी (in/on/at/among) | अधमशाखीये | अधमशाखीययोः | अधमशाखीयेषु |
सम्बोधनम् (O!) | हे अधमशाखीय! | हे अधमशाखीयौ! | हे अधमशाखीयाः! |