Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अधमशाखीय (Samskrit Shabdroop - अधमशाखीय)

अधमशाखीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअधमशाखीयःअधमशाखीयौअधमशाखीयाः
द्वितीया (to)अधमशाखीयम्अधमशाखीयौअधमशाखीयान्
तृतीया (by/with/through)अधमशाखीयेनअधमशाखीयाभ्याम्अधमशाखीयैः
चतुर्थी (to/for)अधमशाखीयायअधमशाखीयाभ्याम्अधमशाखीयेभ्यः
पञ्चमी (from)अधमशाखीयात् / अधमशाखीयाद्अधमशाखीयाभ्याम्अधमशाखीयेभ्यः
षष्ठी (of/'s)अधमशाखीयस्यअधमशाखीययोःअधमशाखीयानाम्
सप्तमी (in/on/at/among)अधमशाखीयेअधमशाखीययोःअधमशाखीयेषु
सम्बोधनम् (O!)हे अधमशाखीय!हे अधमशाखीयौ!हे अधमशाखीयाः!