#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अधमशाखीय (Samskrit Shabdroop - अधमशाखीय)

अधमशाखीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अधमशाखीयः

अधमशाखीयौ

अधमशाखीयाः

द्वितीया

अधमशाखीयम्

अधमशाखीयौ

अधमशाखीयान्

तृतीया

अधमशाखीयेन

अधमशाखीयाभ्याम्

अधमशाखीयैः

चतुर्थी

अधमशाखीयाय

अधमशाखीयाभ्याम्

अधमशाखीयेभ्यः

पञ्चमी

अधमशाखीयात् / अधमशाखीयाद्

अधमशाखीयाभ्याम्

अधमशाखीयेभ्यः

षष्ठी

अधमशाखीयस्य

अधमशाखीययोः

अधमशाखीयानाम्

सप्तमी

अधमशाखीये

अधमशाखीययोः

अधमशाखीयेषु

सम्बोधनम्

हे अधमशाखीय!

हे अधमशाखीयौ!

हे अधमशाखीयाः!